Sacred Stotram for Inner Peace

Poorna Brahma Stotram
Poornachandramukham Nilenduroopam
Udbhaashitam Devam Divyam Swaroopam
Poornam Twam Svarnam Twam Varnam Twam Devam
Pitaa Maataa Bandhu Twameva Sarvam
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham ॥1॥
Kunchitakesham Cha Sanchitavesham
Vartulasthoola Nayanam Mamesham
Pinaaka Neenikaa Nayanakosham
Aakrishta Oshtham Cha Utkrishta Shwaasam
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥2॥
Neelaachale Chanchalayaa Sahitam
Aadideva Nishchalaanande Sthitam
Aanandakandam Vishwavinduchandram
Nandanandanam Twam Indrasya Indram
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥3॥
Srushti Sthiti Pralaya Sarvamoolam
Sookshmaatisukshmam Twam Sthoolaatisthoolam
Kaantimayaanantam Antimapraantam
Prashaantakuntalam Te Moortimantam
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥4॥
Yagya Tapa Vedajnyaanaat Ateetam
Bhaavapremachhande Sadaavashitvam
Shuddhaat Shuddham Twam Cha Poornaat Poornam
Krishnameghatulyam Amoolyavarnam
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥5॥
Vishwaprakaasham Sarvakleshanaasham
Mana Buddhi Praana Shwaasaprashvaasam
Matsya Koorma Nrisimha Vaamanah Twam
Varaaha Raama Ananta Astitwam
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥6॥
Dhruvasya Vishnuh Twam Bhaktasya Praanam
Raadhaapati Deva He Aartatraanam
Sarva Gyaana Saaram Loka Aadhaaram
Bhaavasanchaaram Abhaava Samhaaram
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥7॥
Baladeva Subhadraa Paarshve Sthitam
Sudarshana Sange Nitya Shobhitam
Namaami Namaami Sarvaange Devam
Hey Poornabrahma Hari Mama Sarvam
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥8॥
Krishnadaasa Hridi Bhaavasanchaaram
Sadaa Kuru Swaamee Tava Kinkaram
Tava Kripaa Vindu Hi Eka Saaram
Anyathaa Hey Naatha Sarva Asaaram
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham
Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥0॥
॥ Iti Shri Krishnadaasah Virachita Poorna Brahma Stotram Sampoornam ॥
Mokṣya Stotram
Tvaṃ Mātā Pitā Tvaṃ Tvaṃ Baṃdhusakhāca
Tvaṃ Bhrātā Tvaṃ Bhagnī Tvaṃ Jāyāca Putrī
Tavma Putro Tvaṃ Śatru Patipremikastvaṃ
Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||
Tvaṃ Adho Tvaṃ Urdhvaḥ Pūrva Paścimauca
Tvaṃ Bāmadakṣīṇo Tvaṃ Ca Sarvapārśvaḥ
Tvaṃ Atra Tvaṃ Tatra Sarvatra Tvamaiva
Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||
Tvaṃ Ca Paṃcamātrā Paṃcaindriya Stvaṃ
Tvaṃ Ca Paṃcaprāṇo Tvaṃ Ca Paṃcakoṣaḥ
Triśarīro Tvaṃ Tvaṃ Ca Dehasya Dehī
Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||
Tvamādi Aṃtastvaṃ Anādi Anaṃtam
Tvaṃ Ca Divyasthāṇu Acalaṃ Ca Nityaḥ
Śukṣmātiśukṣmastvaṃ Gururgarīyān Ca
Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||
Tvaṃ Jale Sthale Tvaṃ Banegagane Ca
Anale Marute Parvate Pāṣāṇe
Tṛṇe Ca Bhūte Ca Sarva Dṛśyādṛśye
Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||
Tvaṃ Pāśe Dūre Tvaṃ Bāhiranaṃtare Ca
Mano Tvaṃ Buddhi Tvaṃ Cittāhaṃkārasca
Sarva Pāṇipādāḥ Bidyāśakti Tvaṃ Ca
Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||
Tvaṃ Jñāno Jñeya Stvaṃ Tvaṃ Ca Jñānagamyaḥ
Tvaṃ Dānaḥ Dātā Tvaṃ Ca Bharttābhoktā Tvam
Tvaṃ Japo Tapastvaṃ Ca Yajñādhiyajñaḥ
Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||
Tvaṃ Sattvorajastāmasaḥ Guṇātītaḥ
Tvaṃ Bhūto Bhabiṣya Stvaṃ Ca Kālātītaḥ
Prabhabo Sarvasya Bināśaḥ Punaśca
Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||
Tvaṃ Maṃtro Tvaṃ Tīrthaḥ Tvaṃ Ca Puṇyo Pāpaḥ
Tvaṃ Dharmaḥ Artha Stvaṃ Mokṣyamokṣyadātā
Tvaṃ Sākāro Tvaṃ Ca Nirākārarūpaḥ
Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||
Tvameva Vaiśākhe Samīre Tvamaiva
Prabhāte Prakāśe Sadācidākāśe
Tvameva Tvameva Tvameva Kevalam
Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||
Tvameva Kevalam Tvameva Kevalam
Tvameva Tvameva Tvameva Kevalam
Tvameva Tvameva Tvameva Tvameva
Tvameva Tvameva ……
Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||
|| Iti Mokṣya Ekādaśakam Saṃpūrṇam ||
Article Credit: Himalayan Meditation
So divine!!