You are currently viewing Poorna and Moksya Stotram

Poorna and Moksya Stotram

  • Post author:
  • Post category:Blog
  • Post comments:1 Comment

Sacred Stotram for Inner Peace

Poorna-and-Moksya-Stotram

Poorna Brahma Stotram

Poornachandramukham Nilenduroopam

Udbhaashitam Devam Divyam Swaroopam

Poornam Twam Svarnam Twam Varnam Twam Devam

Pitaa Maataa Bandhu Twameva Sarvam

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham ॥1॥

Kunchitakesham Cha Sanchitavesham

Vartulasthoola Nayanam Mamesham

Pinaaka Neenikaa Nayanakosham

Aakrishta Oshtham Cha Utkrishta Shwaasam

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥2॥

Neelaachale Chanchalayaa Sahitam

Aadideva Nishchalaanande Sthitam

Aanandakandam Vishwavinduchandram

Nandanandanam Twam Indrasya Indram

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥3॥

Srushti Sthiti Pralaya Sarvamoolam

Sookshmaatisukshmam Twam Sthoolaatisthoolam

Kaantimayaanantam Antimapraantam

Prashaantakuntalam Te Moortimantam

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥4॥

Yagya Tapa Vedajnyaanaat Ateetam

Bhaavapremachhande Sadaavashitvam

Shuddhaat Shuddham Twam Cha Poornaat Poornam

Krishnameghatulyam Amoolyavarnam

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥5॥

Vishwaprakaasham Sarvakleshanaasham

Mana Buddhi Praana Shwaasaprashvaasam

Matsya Koorma Nrisimha Vaamanah Twam

Varaaha Raama Ananta Astitwam

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥6॥

Dhruvasya Vishnuh Twam Bhaktasya Praanam

Raadhaapati Deva He Aartatraanam

Sarva Gyaana Saaram Loka Aadhaaram

Bhaavasanchaaram Abhaava Samhaaram

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥7॥

Baladeva Subhadraa Paarshve Sthitam

Sudarshana Sange Nitya Shobhitam

Namaami Namaami Sarvaange Devam

Hey Poornabrahma Hari Mama Sarvam

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥8॥

Krishnadaasa Hridi Bhaavasanchaaram

Sadaa Kuru Swaamee Tava Kinkaram

Tava Kripaa Vindu Hi Eka Saaram

Anyathaa Hey Naatha Sarva Asaaram

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham

Jagannaathaswaamee Bhaktabhaavapremee Namaamyaham॥0॥

॥ Iti Shri Krishnadaasah Virachita Poorna Brahma Stotram Sampoornam ॥

Mokṣya Stotram

Tvaṃ Mātā Pitā Tvaṃ Tvaṃ Baṃdhusakhāca

Tvaṃ Bhrātā Tvaṃ Bhagnī Tvaṃ Jāyāca Putrī

Tavma Putro Tvaṃ Śatru Patipremikastvaṃ

Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||

Tvaṃ Adho Tvaṃ Urdhvaḥ Pūrva Paścimauca

Tvaṃ Bāmadakṣīṇo Tvaṃ Ca Sarvapārśvaḥ

Tvaṃ Atra Tvaṃ Tatra Sarvatra Tvamaiva

Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||

Tvaṃ Ca Paṃcamātrā Paṃcaindriya Stvaṃ

Tvaṃ Ca Paṃcaprāṇo Tvaṃ Ca Paṃcakoṣaḥ

Triśarīro Tvaṃ Tvaṃ Ca Dehasya Dehī

Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||

Tvamādi Aṃtastvaṃ Anādi Anaṃtam

Tvaṃ Ca Divyasthāṇu Acalaṃ Ca Nityaḥ

Śukṣmātiśukṣmastvaṃ Gururgarīyān Ca

Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||

Tvaṃ Jale Sthale Tvaṃ Banegagane Ca

Anale Marute Parvate Pāṣāṇe

Tṛṇe Ca Bhūte Ca Sarva Dṛśyādṛśye

Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||

Tvaṃ Pāśe Dūre Tvaṃ Bāhiranaṃtare Ca

Mano Tvaṃ Buddhi Tvaṃ Cittāhaṃkārasca

Sarva Pāṇipādāḥ Bidyāśakti Tvaṃ Ca

Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||

Tvaṃ Jñāno Jñeya Stvaṃ Tvaṃ Ca Jñānagamyaḥ

Tvaṃ Dānaḥ Dātā Tvaṃ Ca Bharttābhoktā Tvam

Tvaṃ Japo Tapastvaṃ Ca Yajñādhiyajñaḥ

Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||

Tvaṃ Sattvorajastāmasaḥ Guṇātītaḥ

Tvaṃ Bhūto Bhabiṣya Stvaṃ Ca Kālātītaḥ

Prabhabo Sarvasya Bināśaḥ Punaśca

Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||

Tvaṃ Maṃtro Tvaṃ Tīrthaḥ Tvaṃ Ca Puṇyo Pāpaḥ

Tvaṃ Dharmaḥ Artha Stvaṃ Mokṣyamokṣyadātā

Tvaṃ Sākāro Tvaṃ Ca Nirākārarūpaḥ

Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||

Tvameva Vaiśākhe Samīre Tvamaiva

Prabhāte Prakāśe Sadācidākāśe

Tvameva Tvameva Tvameva Kevalam

Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||

Tvameva Kevalam Tvameva Kevalam

Tvameva Tvameva Tvameva Kevalam

Tvameva Tvameva Tvameva Tvameva

Tvameva Tvameva ……

Cidānaṃdaśuddhapuruṣaḥ Dibyotvam ||

|| Iti Mokṣya Ekādaśakam Saṃpūrṇam ||

Article Credit: Himalayan Meditation

This Post Has One Comment

  1. Shruti

    So divine!!

Leave a Reply